Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्धयमान (Samskrit Shabdroop - अन्धयमान)

अन्धयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्धयमानःअन्धयमानौअन्धयमानाः
द्वितीया (to)अन्धयमानम्अन्धयमानौअन्धयमानान्
तृतीया (by/with/through)अन्धयमानेनअन्धयमानाभ्याम्अन्धयमानैः
चतुर्थी (to/for)अन्धयमानायअन्धयमानाभ्याम्अन्धयमानेभ्यः
पञ्चमी (from)अन्धयमानात् / अन्धयमानाद्अन्धयमानाभ्याम्अन्धयमानेभ्यः
षष्ठी (of/'s)अन्धयमानस्यअन्धयमानयोःअन्धयमानानाम्
सप्तमी (in/on/at/among)अन्धयमानेअन्धयमानयोःअन्धयमानेषु
सम्बोधनम् (O!)हे अन्धयमान!हे अन्धयमानौ!हे अन्धयमानाः!