#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्धयमान (Samskrit Shabdroop - अन्धयमान)

अन्धयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्धयमानः

अन्धयमानौ

अन्धयमानाः

द्वितीया

अन्धयमानम्

अन्धयमानौ

अन्धयमानान्

तृतीया

अन्धयमानेन

अन्धयमानाभ्याम्

अन्धयमानैः

चतुर्थी

अन्धयमानाय

अन्धयमानाभ्याम्

अन्धयमानेभ्यः

पञ्चमी

अन्धयमानात् / अन्धयमानाद्

अन्धयमानाभ्याम्

अन्धयमानेभ्यः

षष्ठी

अन्धयमानस्य

अन्धयमानयोः

अन्धयमानानाम्

सप्तमी

अन्धयमाने

अन्धयमानयोः

अन्धयमानेषु

सम्बोधनम्

हे अन्धयमान!

हे अन्धयमानौ!

हे अन्धयमानाः!