Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्धायक (Samskrit Shabdroop - अन्धायक)

अन्धायक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्धायकःअन्धायकौअन्धायकाः
द्वितीया (to)अन्धायकम्अन्धायकौअन्धायकान्
तृतीया (by/with/through)अन्धायकेनअन्धायकाभ्याम्अन्धायकैः
चतुर्थी (to/for)अन्धायकायअन्धायकाभ्याम्अन्धायकेभ्यः
पञ्चमी (from)अन्धायकात् / अन्धायकाद्अन्धायकाभ्याम्अन्धायकेभ्यः
षष्ठी (of/'s)अन्धायकस्यअन्धायकयोःअन्धायकानाम्
सप्तमी (in/on/at/among)अन्धायकेअन्धायकयोःअन्धायकेषु
सम्बोधनम् (O!)हे अन्धायक!हे अन्धायकौ!हे अन्धायकाः!