#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्धमान (Samskrit Shabdroop - अन्धमान)

अन्धमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

द्विवचन

बहुवचन

प्रथमा

द्वितीया

अन्धमानौ

अन्धमानाः

द्वितीया

तृतीया

अन्धमानौ

अन्धमानान्

तृतीया

चतुर्थी

अन्धमानाभ्याम्

अन्धमानैः

चतुर्थी

पञ्चमी

अन्धमानाभ्याम्

अन्धमानेभ्यः

पञ्चमी

षष्ठी

अन्धमानाभ्याम्

अन्धमानेभ्यः

षष्ठी

सप्तमी

अन्धमानयोः

अन्धमानानाम्

सप्तमी

सम्बोधनम्

हे अन्धमानयोः!

हे अन्धमानेषु!

हे अन्धमानौ!