#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्धपरम्परान्याय (Samskrit Shabdroop - अन्धपरम्परान्याय)

अन्धपरम्परान्याय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्धपरम्परान्यायः

अन्धपरम्परान्यायौ

अन्धपरम्परान्यायाः

द्वितीया

अन्धपरम्परान्यायम्

अन्धपरम्परान्यायौ

अन्धपरम्परान्यायान्

तृतीया

अन्धपरम्परान्यायेन

अन्धपरम्परान्यायाभ्याम्

अन्धपरम्परान्यायैः

चतुर्थी

अन्धपरम्परान्यायाय

अन्धपरम्परान्यायाभ्याम्

अन्धपरम्परान्यायेभ्यः

पञ्चमी

अन्धपरम्परान्यायात् / अन्धपरम्परान्यायाद्

अन्धपरम्परान्यायाभ्याम्

अन्धपरम्परान्यायेभ्यः

षष्ठी

अन्धपरम्परान्यायस्य

अन्धपरम्परान्याययोः

अन्धपरम्परान्यायानाम्

सप्तमी

अन्धपरम्परान्याये

अन्धपरम्परान्याययोः

अन्धपरम्परान्यायेषु

सम्बोधनम्

हे अन्धपरम्परान्याय!

हे अन्धपरम्परान्यायौ!

हे अन्धपरम्परान्यायाः!