Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्धपरम्परान्याय (Samskrit Shabdroop - अन्धपरम्परान्याय)

अन्धपरम्परान्याय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्धपरम्परान्यायःअन्धपरम्परान्यायौअन्धपरम्परान्यायाः
द्वितीया (to)अन्धपरम्परान्यायम्अन्धपरम्परान्यायौअन्धपरम्परान्यायान्
तृतीया (by/with/through)अन्धपरम्परान्यायेनअन्धपरम्परान्यायाभ्याम्अन्धपरम्परान्यायैः
चतुर्थी (to/for)अन्धपरम्परान्यायायअन्धपरम्परान्यायाभ्याम्अन्धपरम्परान्यायेभ्यः
पञ्चमी (from)अन्धपरम्परान्यायात् / अन्धपरम्परान्यायाद्अन्धपरम्परान्यायाभ्याम्अन्धपरम्परान्यायेभ्यः
षष्ठी (of/'s)अन्धपरम्परान्यायस्यअन्धपरम्परान्याययोःअन्धपरम्परान्यायानाम्
सप्तमी (in/on/at/among)अन्धपरम्परान्यायेअन्धपरम्परान्याययोःअन्धपरम्परान्यायेषु
सम्बोधनम् (O!)हे अन्धपरम्परान्याय!हे अन्धपरम्परान्यायौ!हे अन्धपरम्परान्यायाः!