अद्य​ सोमवासरः।
🕘 ०९:१०:४८
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्धक (Samskrit Shabdroop - अन्धक)

अन्धक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्धकःअन्धकौअन्धकाः
द्वितीया (to)अन्धकम्अन्धकौअन्धकान्
तृतीया (by/with/through)अन्धकेनअन्धकाभ्याम्अन्धकैः
चतुर्थी (to/for)अन्धकायअन्धकाभ्याम्अन्धकेभ्यः
पञ्चमी (from)अन्धकात् / अन्धकाद्अन्धकाभ्याम्अन्धकेभ्यः
षष्ठी (of/'s)अन्धकस्यअन्धकयोःअन्धकानाम्
सप्तमी (in/on/at/among)अन्धकेअन्धकयोःअन्धकेषु
सम्बोधनम् (O!)हे अन्धक!हे अन्धकौ!हे अन्धकाः!