#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्धक (Samskrit Shabdroop - अन्धक)

अन्धक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्धकः

अन्धकौ

अन्धकाः

द्वितीया

अन्धकम्

अन्धकौ

अन्धकान्

तृतीया

अन्धकेन

अन्धकाभ्याम्

अन्धकैः

चतुर्थी

अन्धकाय

अन्धकाभ्याम्

अन्धकेभ्यः

पञ्चमी

अन्धकात् / अन्धकाद्

अन्धकाभ्याम्

अन्धकेभ्यः

षष्ठी

अन्धकस्य

अन्धकयोः

अन्धकानाम्

सप्तमी

अन्धके

अन्धकयोः

अन्धकेषु

सम्बोधनम्

हे अन्धक!

हे अन्धकौ!

हे अन्धकाः!