#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनन्त (Samskrit Shabdroop - अनन्त)

अनन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनन्तः

अनन्तौ

अनन्ताः

द्वितीया

अनन्तम्

अनन्तौ

अनन्तान्

तृतीया

अनन्तेन

अनन्ताभ्याम्

अनन्तैः

चतुर्थी

अनन्ताय

अनन्ताभ्याम्

अनन्तेभ्यः

पञ्चमी

अनन्तात् / अनन्ताद्

अनन्ताभ्याम्

अनन्तेभ्यः

षष्ठी

अनन्तस्य

अनन्तयोः

अनन्तानाम्

सप्तमी

अनन्ते

अनन्तयोः

अनन्तेषु

सम्बोधनम्

हे अनन्त!

हे अनन्तौ!

हे अनन्ताः!