#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनघ (Samskrit Shabdroop - अनघ)

अनघ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनघः

अनघौ

अनघाः

द्वितीया

अनघम्

अनघौ

अनघान्

तृतीया

अनघेन

अनघाभ्याम्

अनघैः

चतुर्थी

अनघाय

अनघाभ्याम्

अनघेभ्यः

पञ्चमी

अनघात् / अनघाद्

अनघाभ्याम्

अनघेभ्यः

षष्ठी

अनघस्य

अनघयोः

अनघानाम्

सप्तमी

अनघे

अनघयोः

अनघेषु

सम्बोधनम्

हे अनघ!

हे अनघौ!

हे अनघाः!