अद्य​ सोमवासरः।
🕜 ०१:३१:२४
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनन्तर (Samskrit Shabdroop - अनन्तर)

अनन्तर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनन्तरःअनन्तरौअनन्तराः
द्वितीया (to)अनन्तरम्अनन्तरौअनन्तरान्
तृतीया (by/with/through)अनन्तरेणअनन्तराभ्याम्अनन्तरैः
चतुर्थी (to/for)अनन्तरायअनन्तराभ्याम्अनन्तरेभ्यः
पञ्चमी (from)अनन्तरात् / अनन्तराद्अनन्तराभ्याम्अनन्तरेभ्यः
षष्ठी (of/'s)अनन्तरस्यअनन्तरयोःअनन्तराणाम्
सप्तमी (in/on/at/among)अनन्तरेअनन्तरयोःअनन्तरेषु
सम्बोधनम् (O!)हे अनन्तर!हे अनन्तरौ!हे अनन्तराः!