#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अध्वर (Samskrit Shabdroop - अध्वर)

अध्वर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अध्वरः

अध्वरौ

अध्वराः

द्वितीया

अध्वरम्

अध्वरौ

अध्वरान्

तृतीया

अध्वरेण

अध्वराभ्याम्

अध्वरैः

चतुर्थी

अध्वराय

अध्वराभ्याम्

अध्वरेभ्यः

पञ्चमी

अध्वरात् / अध्वराद्

अध्वराभ्याम्

अध्वरेभ्यः

षष्ठी

अध्वरस्य

अध्वरयोः

अध्वराणाम्

सप्तमी

अध्वरे

अध्वरयोः

अध्वरेषु

सम्बोधनम्

हे अध्वर!

हे अध्वरौ!

हे अध्वराः!