पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - तुरासाह् (Samskrit Shabdroop - तुरासाह्)

तुरासाह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमातुराषाट् / तुराषाड्तुरासाहौतुरासाहः
द्वितीयातुरासाहम्तुरासाहौतुरासाहः
तृतीयातुरासाहातुराषाड्भ्याम्तुराषाड्भिः
चतुर्थीतुरासाहेतुराषाड्भ्याम्तुराषाड्भ्यः
पञ्चमीतुरासाहःतुराषाड्भ्याम्तुराषाड्भ्यः
षष्ठीतुरासाहःतुरासाहोःतुरासाहाम्
सप्तमीतुरासाहितुरासाहोःतुराषाट्त्सु / तुराषाट्सु
सम्बोधनम्हे तुराषाट्! / हे तुराषाड्!हे तुरासाहौ!हे तुरासाहः!