Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - तुरासाह् (Samskrit Shabdroop - तुरासाह्)

तुरासाह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमातुराषाट् / तुराषाड्तुरासाहौतुरासाहः
द्वितीया (to)तुरासाहम्तुरासाहौतुरासाहः
तृतीया (by/with/through)तुरासाहातुराषाड्भ्याम्तुराषाड्भिः
चतुर्थी (to/for)तुरासाहेतुराषाड्भ्याम्तुराषाड्भ्यः
पञ्चमी (from)तुरासाहःतुराषाड्भ्याम्तुराषाड्भ्यः
षष्ठी (of/'s)तुरासाहःतुरासाहोःतुरासाहाम्
सप्तमी (in/on/at/among)तुरासाहितुरासाहोःतुराषाट्त्सु / तुराषाट्सु
सम्बोधनम् (O!)हे तुराषाट्! / हे तुराषाड्!हे तुरासाहौ!हे तुरासाहः!