#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - तुरासाह् (Samskrit Shabdroop - तुरासाह्)

तुरासाह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

तुराषाट् / तुराषाड्

तुरासाहौ

तुरासाहः

द्वितीया

तुरासाहम्

तुरासाहौ

तुरासाहः

तृतीया

तुरासाहा

तुराषाड्भ्याम्

तुराषाड्भिः

चतुर्थी

तुरासाहे

तुराषाड्भ्याम्

तुराषाड्भ्यः

पञ्चमी

तुरासाहः

तुराषाड्भ्याम्

तुराषाड्भ्यः

षष्ठी

तुरासाहः

तुरासाहोः

तुरासाहाम्

सप्तमी

तुरासाहि

तुरासाहोः

तुराषाट्त्सु / तुराषाट्सु

सम्बोधनम्

हे तुराषाट्! / हे तुराषाड्!

हे तुरासाहौ!

हे तुरासाहः!