#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनाथ (Samskrit Shabdroop - अनाथ)

अनाथ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनाथः

अनाथौ

अनाथाः

द्वितीया

अनाथम्

अनाथौ

अनाथान्

तृतीया

अनाथेन

अनाथाभ्याम्

अनाथैः

चतुर्थी

अनाथाय

अनाथाभ्याम्

अनाथेभ्यः

पञ्चमी

अनाथात् / अनाथाद्

अनाथाभ्याम्

अनाथेभ्यः

षष्ठी

अनाथस्य

अनाथयोः

अनाथानाम्

सप्तमी

अनाथे

अनाथयोः

अनाथेषु

सम्बोधनम्

हे अनाथ!

हे अनाथौ!

हे अनाथाः!