Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनसूय (Samskrit Shabdroop - अनसूय)

अनसूय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनसूयःअनसूयौअनसूयाः
द्वितीया (to)अनसूयम्अनसूयौअनसूयान्
तृतीया (by/with/through)अनसूयेनअनसूयाभ्याम्अनसूयैः
चतुर्थी (to/for)अनसूयायअनसूयाभ्याम्अनसूयेभ्यः
पञ्चमी (from)अनसूयात् / अनसूयाद्अनसूयाभ्याम्अनसूयेभ्यः
षष्ठी (of/'s)अनसूयस्यअनसूययोःअनसूयानाम्
सप्तमी (in/on/at/among)अनसूयेअनसूययोःअनसूयेषु
सम्बोधनम् (O!)हे अनसूय!हे अनसूयौ!हे अनसूयाः!