#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनादर (Samskrit Shabdroop - अनादर)

अनादर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनादरः

अनादरौ

अनादराः

द्वितीया

अनादरम्

अनादरौ

अनादरान्

तृतीया

अनादरेण

अनादराभ्याम्

अनादरैः

चतुर्थी

अनादराय

अनादराभ्याम्

अनादरेभ्यः

पञ्चमी

अनादरात् / अनादराद्

अनादराभ्याम्

अनादरेभ्यः

षष्ठी

अनादरस्य

अनादरयोः

अनादराणाम्

सप्तमी

अनादरे

अनादरयोः

अनादरेषु

सम्बोधनम्

हे अनादर!

हे अनादरौ!

हे अनादराः!