पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अनाहत (Samskrit Shabdroop - अनाहत)

अनाहत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनाहतःअनाहतौअनाहताः
द्वितीयाअनाहतम्अनाहतौअनाहतान्
तृतीयाअनाहतेनअनाहताभ्याम्अनाहतैः
चतुर्थीअनाहतायअनाहताभ्याम्अनाहतेभ्यः
पञ्चमीअनाहतात् / अनाहताद्अनाहताभ्याम्अनाहतेभ्यः
षष्ठीअनाहतस्यअनाहतयोःअनाहतानाम्
सप्तमीअनाहतेअनाहतयोःअनाहतेषु
सम्बोधनम्हे अनाहत!हे अनाहतौ!हे अनाहताः!