#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनाहत (Samskrit Shabdroop - अनाहत)

अनाहत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनाहतः

अनाहतौ

अनाहताः

द्वितीया

अनाहतम्

अनाहतौ

अनाहतान्

तृतीया

अनाहतेन

अनाहताभ्याम्

अनाहतैः

चतुर्थी

अनाहताय

अनाहताभ्याम्

अनाहतेभ्यः

पञ्चमी

अनाहतात् / अनाहताद्

अनाहताभ्याम्

अनाहतेभ्यः

षष्ठी

अनाहतस्य

अनाहतयोः

अनाहतानाम्

सप्तमी

अनाहते

अनाहतयोः

अनाहतेषु

सम्बोधनम्

हे अनाहत!

हे अनाहतौ!

हे अनाहताः!