Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनाहत (Samskrit Shabdroop - अनाहत)

अनाहत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनाहतःअनाहतौअनाहताः
द्वितीया (to)अनाहतम्अनाहतौअनाहतान्
तृतीया (by/with/through)अनाहतेनअनाहताभ्याम्अनाहतैः
चतुर्थी (to/for)अनाहतायअनाहताभ्याम्अनाहतेभ्यः
पञ्चमी (from)अनाहतात् / अनाहताद्अनाहताभ्याम्अनाहतेभ्यः
षष्ठी (of/'s)अनाहतस्यअनाहतयोःअनाहतानाम्
सप्तमी (in/on/at/among)अनाहतेअनाहतयोःअनाहतेषु
सम्बोधनम् (O!)हे अनाहत!हे अनाहतौ!हे अनाहताः!