Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनाहार (Samskrit Shabdroop - अनाहार)

अनाहार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनाहारःअनाहारौअनाहाराः
द्वितीया (to)अनाहारम्अनाहारौअनाहारान्
तृतीया (by/with/through)अनाहारेणअनाहाराभ्याम्अनाहारैः
चतुर्थी (to/for)अनाहारायअनाहाराभ्याम्अनाहारेभ्यः
पञ्चमी (from)अनाहारात् / अनाहाराद्अनाहाराभ्याम्अनाहारेभ्यः
षष्ठी (of/'s)अनाहारस्यअनाहारयोःअनाहाराणाम्
सप्तमी (in/on/at/among)अनाहारेअनाहारयोःअनाहारेषु
सम्बोधनम् (O!)हे अनाहार!हे अनाहारौ!हे अनाहाराः!