#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनाहार (Samskrit Shabdroop - अनाहार)

अनाहार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनाहारः

अनाहारौ

अनाहाराः

द्वितीया

अनाहारम्

अनाहारौ

अनाहारान्

तृतीया

अनाहारेण

अनाहाराभ्याम्

अनाहारैः

चतुर्थी

अनाहाराय

अनाहाराभ्याम्

अनाहारेभ्यः

पञ्चमी

अनाहारात् / अनाहाराद्

अनाहाराभ्याम्

अनाहारेभ्यः

षष्ठी

अनाहारस्य

अनाहारयोः

अनाहाराणाम्

सप्तमी

अनाहारे

अनाहारयोः

अनाहारेषु

सम्बोधनम्

हे अनाहार!

हे अनाहारौ!

हे अनाहाराः!