Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनार्य (Samskrit Shabdroop - अनार्य)

अनार्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनार्यःअनार्यौअनार्याः
द्वितीया (to)अनार्यम्अनार्यौअनार्यान्
तृतीया (by/with/through)अनार्येणअनार्याभ्याम्अनार्यैः
चतुर्थी (to/for)अनार्यायअनार्याभ्याम्अनार्येभ्यः
पञ्चमी (from)अनार्यात् / अनार्याद्अनार्याभ्याम्अनार्येभ्यः
षष्ठी (of/'s)अनार्यस्यअनार्ययोःअनार्याणाम्
सप्तमी (in/on/at/among)अनार्येअनार्ययोःअनार्येषु
सम्बोधनम् (O!)हे अनार्य!हे अनार्यौ!हे अनार्याः!