#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनार्य (Samskrit Shabdroop - अनार्य)

अनार्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनार्यः

अनार्यौ

अनार्याः

द्वितीया

अनार्यम्

अनार्यौ

अनार्यान्

तृतीया

अनार्येण

अनार्याभ्याम्

अनार्यैः

चतुर्थी

अनार्याय

अनार्याभ्याम्

अनार्येभ्यः

पञ्चमी

अनार्यात् / अनार्याद्

अनार्याभ्याम्

अनार्येभ्यः

षष्ठी

अनार्यस्य

अनार्ययोः

अनार्याणाम्

सप्तमी

अनार्ये

अनार्ययोः

अनार्येषु

सम्बोधनम्

हे अनार्य!

हे अनार्यौ!

हे अनार्याः!