Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अण (Samskrit Shabdroop - अण)

अण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअणःअणौअणाः
द्वितीया (to)अणम्अणौअणान्
तृतीया (by/with/through)अणेनअणाभ्याम्अणैः
चतुर्थी (to/for)अणायअणाभ्याम्अणेभ्यः
पञ्चमी (from)अणात् / अणाद्अणाभ्याम्अणेभ्यः
षष्ठी (of/'s)अणस्यअणयोःअणानाम्
सप्तमी (in/on/at/among)अणेअणयोःअणेषु
सम्बोधनम् (O!)हे अण!हे अणौ!हे अणाः!