Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अणकीय (Samskrit Shabdroop - अणकीय)

अणकीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअणकीयःअणकीयौअणकीयाः
द्वितीया (to)अणकीयम्अणकीयौअणकीयान्
तृतीया (by/with/through)अणकीयेनअणकीयाभ्याम्अणकीयैः
चतुर्थी (to/for)अणकीयायअणकीयाभ्याम्अणकीयेभ्यः
पञ्चमी (from)अणकीयात् / अणकीयाद्अणकीयाभ्याम्अणकीयेभ्यः
षष्ठी (of/'s)अणकीयस्यअणकीययोःअणकीयानाम्
सप्तमी (in/on/at/among)अणकीयेअणकीययोःअणकीयेषु
सम्बोधनम् (O!)हे अणकीय!हे अणकीयौ!हे अणकीयाः!