Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अड्ड्य (Samskrit Shabdroop - अड्ड्य)

अड्ड्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअड्ड्यःअड्ड्यौअड्ड्याः
द्वितीया (to)अड्ड्यम्अड्ड्यौअड्ड्यान्
तृतीया (by/with/through)अड्ड्येनअड्ड्याभ्याम्अड्ड्यैः
चतुर्थी (to/for)अड्ड्यायअड्ड्याभ्याम्अड्ड्येभ्यः
पञ्चमी (from)अड्ड्यात् / अड्ड्याद्अड्ड्याभ्याम्अड्ड्येभ्यः
षष्ठी (of/'s)अड्ड्यस्यअड्ड्ययोःअड्ड्यानाम्
सप्तमी (in/on/at/among)अड्ड्येअड्ड्ययोःअड्ड्येषु
सम्बोधनम् (O!)हे अड्ड्य!हे अड्ड्यौ!हे अड्ड्याः!