#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अड्ड्य (Samskrit Shabdroop - अड्ड्य)

अड्ड्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अड्ड्यः

अड्ड्यौ

अड्ड्याः

द्वितीया

अड्ड्यम्

अड्ड्यौ

अड्ड्यान्

तृतीया

अड्ड्येन

अड्ड्याभ्याम्

अड्ड्यैः

चतुर्थी

अड्ड्याय

अड्ड्याभ्याम्

अड्ड्येभ्यः

पञ्चमी

अड्ड्यात् / अड्ड्याद्

अड्ड्याभ्याम्

अड्ड्येभ्यः

षष्ठी

अड्ड्यस्य

अड्ड्ययोः

अड्ड्यानाम्

सप्तमी

अड्ड्ये

अड्ड्ययोः

अड्ड्येषु

सम्बोधनम्

हे अड्ड्य!

हे अड्ड्यौ!

हे अड्ड्याः!