#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अंसित (Samskrit Shabdroop - अंसित)

अंसित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अंसितः

अंसितौ

अंसिताः

द्वितीया

अंसितम्

अंसितौ

अंसितान्

तृतीया

अंसितेन

अंसिताभ्याम्

अंसितैः

चतुर्थी

अंसिताय

अंसिताभ्याम्

अंसितेभ्यः

पञ्चमी

अंसितात् / अंसिताद्

अंसिताभ्याम्

अंसितेभ्यः

षष्ठी

अंसितस्य

अंसितयोः

अंसितानाम्

सप्तमी

अंसिते

अंसितयोः

अंसितेषु

सम्बोधनम्

हे अंसित!

हे अंसितौ!

हे अंसिताः!