Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अंसायक (Samskrit Shabdroop - अंसायक)

अंसायक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंसायकःअंसायकौअंसायकाः
द्वितीया (to)अंसायकम्अंसायकौअंसायकान्
तृतीया (by/with/through)अंसायकेनअंसायकाभ्याम्अंसायकैः
चतुर्थी (to/for)अंसायकायअंसायकाभ्याम्अंसायकेभ्यः
पञ्चमी (from)अंसायकात् / अंसायकाद्अंसायकाभ्याम्अंसायकेभ्यः
षष्ठी (of/'s)अंसायकस्यअंसायकयोःअंसायकानाम्
सप्तमी (in/on/at/among)अंसायकेअंसायकयोःअंसायकेषु
सम्बोधनम् (O!)हे अंसायक!हे अंसायकौ!हे अंसायकाः!