Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अंसितव्य (Samskrit Shabdroop - अंसितव्य)

अंसितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंसितव्यःअंसितव्यौअंसितव्याः
द्वितीया (to)अंसितव्यम्अंसितव्यौअंसितव्यान्
तृतीया (by/with/through)अंसितव्येनअंसितव्याभ्याम्अंसितव्यैः
चतुर्थी (to/for)अंसितव्यायअंसितव्याभ्याम्अंसितव्येभ्यः
पञ्चमी (from)अंसितव्यात् / अंसितव्याद्अंसितव्याभ्याम्अंसितव्येभ्यः
षष्ठी (of/'s)अंसितव्यस्यअंसितव्ययोःअंसितव्यानाम्
सप्तमी (in/on/at/among)अंसितव्येअंसितव्ययोःअंसितव्येषु
सम्बोधनम् (O!)हे अंसितव्य!हे अंसितव्यौ!हे अंसितव्याः!