संस्कृत शब्दरूप - अंसितव्य (Samskrit Shabdroop - अंसितव्य)
अंसितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अंसितव्यः | अंसितव्यौ | अंसितव्याः |
द्वितीया (to) | अंसितव्यम् | अंसितव्यौ | अंसितव्यान् |
तृतीया (by/with/through) | अंसितव्येन | अंसितव्याभ्याम् | अंसितव्यैः |
चतुर्थी (to/for) | अंसितव्याय | अंसितव्याभ्याम् | अंसितव्येभ्यः |
पञ्चमी (from) | अंसितव्यात् / अंसितव्याद् | अंसितव्याभ्याम् | अंसितव्येभ्यः |
षष्ठी (of/'s) | अंसितव्यस्य | अंसितव्ययोः | अंसितव्यानाम् |
सप्तमी (in/on/at/among) | अंसितव्ये | अंसितव्ययोः | अंसितव्येषु |
सम्बोधनम् (O!) | हे अंसितव्य! | हे अंसितव्यौ! | हे अंसितव्याः! |