#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अंसितव्य (Samskrit Shabdroop - अंसितव्य)

अंसितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अंसितव्यः

अंसितव्यौ

अंसितव्याः

द्वितीया

अंसितव्यम्

अंसितव्यौ

अंसितव्यान्

तृतीया

अंसितव्येन

अंसितव्याभ्याम्

अंसितव्यैः

चतुर्थी

अंसितव्याय

अंसितव्याभ्याम्

अंसितव्येभ्यः

पञ्चमी

अंसितव्यात् / अंसितव्याद्

अंसितव्याभ्याम्

अंसितव्येभ्यः

षष्ठी

अंसितव्यस्य

अंसितव्ययोः

अंसितव्यानाम्

सप्तमी

अंसितव्ये

अंसितव्ययोः

अंसितव्येषु

सम्बोधनम्

हे अंसितव्य!

हे अंसितव्यौ!

हे अंसितव्याः!