संस्कृत शब्दरूप - अंशकरण (Samskrit Shabdroop - अंशकरण)

अंशकरण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अंशकरणः

अंशकरणौ

अंशकरणाः

द्वितीया

अंशकरणम्

अंशकरणौ

अंशकरणान्

तृतीया

अंशकरणेन

अंशकरणाभ्याम्

अंशकरणैः

चतुर्थी

अंशकरणाय

अंशकरणाभ्याम्

अंशकरणेभ्यः

पञ्चमी

अंशकरणात् / अंशकरणाद्

अंशकरणाभ्याम्

अंशकरणेभ्यः

षष्ठी

अंशकरणस्य

अंशकरणयोः

अंशकरणानाम्

सप्तमी

अंशकरणे

अंशकरणयोः

अंशकरणेषु

सम्बोधनम्

हे अंशकरण !

हे अंशकरणौ !

हे अंशकरणाः !