Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अंशक (Samskrit Shabdroop - अंशक)

अंशक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंशकःअंशकौअंशकाः
द्वितीया (to)अंशकम्अंशकौअंशकान्
तृतीया (by/with/through)अंशकेनअंशकाभ्याम्अंशकैः
चतुर्थी (to/for)अंशकायअंशकाभ्याम्अंशकेभ्यः
पञ्चमी (from)अंशकात् / अंशकाद्अंशकाभ्याम्अंशकेभ्यः
षष्ठी (of/'s)अंशकस्यअंशकयोःअंशकानाम्
सप्तमी (in/on/at/among)अंशकेअंशकयोःअंशकेषु
सम्बोधनम् (O!)हे अंशक !हे अंशकौ !हे अंशकाः !