संस्कृत शब्दरूप - अकाल (Samskrit Shabdroop - अकाल)

अकाल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अकालः

अकालौ

अकालाः

द्वितीया

अकालम्

अकालौ

अकालान्

तृतीया

अकालेन

अकालाभ्याम्

अकालैः

चतुर्थी

अकालाय

अकालाभ्याम्

अकालेभ्यः

पञ्चमी

अकालात् / अकालाद्

अकालाभ्याम्

अकालेभ्यः

षष्ठी

अकालस्य

अकालयोः

अकालानाम्

सप्तमी

अकाले

अकालयोः

अकालेषु

सम्बोधनम्

हे अकाल !

हे अकालौ !

हे अकालाः !