Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अकाल (Samskrit Shabdroop - अकाल)

अकाल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअकालःअकालौअकालाः
द्वितीया (to)अकालम्अकालौअकालान्
तृतीया (by/with/through)अकालेनअकालाभ्याम्अकालैः
चतुर्थी (to/for)अकालायअकालाभ्याम्अकालेभ्यः
पञ्चमी (from)अकालात् / अकालाद्अकालाभ्याम्अकालेभ्यः
षष्ठी (of/'s)अकालस्यअकालयोःअकालानाम्
सप्तमी (in/on/at/among)अकालेअकालयोःअकालेषु
सम्बोधनम् (O!)हे अकाल !हे अकालौ !हे अकालाः !