#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अंसयितव्य (Samskrit Shabdroop - अंसयितव्य)

अंसयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अंसयितव्यः

अंसयितव्यौ

अंसयितव्याः

द्वितीया

अंसयितव्यम्

अंसयितव्यौ

अंसयितव्यान्

तृतीया

अंसयितव्येन

अंसयितव्याभ्याम्

अंसयितव्यैः

चतुर्थी

अंसयितव्याय

अंसयितव्याभ्याम्

अंसयितव्येभ्यः

पञ्चमी

अंसयितव्यात् / अंसयितव्याद्

अंसयितव्याभ्याम्

अंसयितव्येभ्यः

षष्ठी

अंसयितव्यस्य

अंसयितव्ययोः

अंसयितव्यानाम्

सप्तमी

अंसयितव्ये

अंसयितव्ययोः

अंसयितव्येषु

सम्बोधनम्

हे अंसयितव्य!

हे अंसयितव्यौ!

हे अंसयितव्याः!