Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अंसयमान (Samskrit Shabdroop - अंसयमान)

अंसयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंसयमानःअंसयमानौअंसयमानाः
द्वितीया (to)अंसयमानम्अंसयमानौअंसयमानान्
तृतीया (by/with/through)अंसयमानेनअंसयमानाभ्याम्अंसयमानैः
चतुर्थी (to/for)अंसयमानायअंसयमानाभ्याम्अंसयमानेभ्यः
पञ्चमी (from)अंसयमानात् / अंसयमानाद्अंसयमानाभ्याम्अंसयमानेभ्यः
षष्ठी (of/'s)अंसयमानस्यअंसयमानयोःअंसयमानानाम्
सप्तमी (in/on/at/among)अंसयमानेअंसयमानयोःअंसयमानेषु
सम्बोधनम् (O!)हे अंसयमान!हे अंसयमानौ!हे अंसयमानाः!