#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अंसयमान (Samskrit Shabdroop - अंसयमान)

अंसयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अंसयमानः

अंसयमानौ

अंसयमानाः

द्वितीया

अंसयमानम्

अंसयमानौ

अंसयमानान्

तृतीया

अंसयमानेन

अंसयमानाभ्याम्

अंसयमानैः

चतुर्थी

अंसयमानाय

अंसयमानाभ्याम्

अंसयमानेभ्यः

पञ्चमी

अंसयमानात् / अंसयमानाद्

अंसयमानाभ्याम्

अंसयमानेभ्यः

षष्ठी

अंसयमानस्य

अंसयमानयोः

अंसयमानानाम्

सप्तमी

अंसयमाने

अंसयमानयोः

अंसयमानेषु

सम्बोधनम्

हे अंसयमान!

हे अंसयमानौ!

हे अंसयमानाः!