Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अंसमान (Samskrit Shabdroop - अंसमान)

अंसमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंसमानःअंसमानौअंसमानाः
द्वितीया (to)अंसमानम्अंसमानौअंसमानान्
तृतीया (by/with/through)अंसमानेनअंसमानाभ्याम्अंसमानैः
चतुर्थी (to/for)अंसमानायअंसमानाभ्याम्अंसमानेभ्यः
पञ्चमी (from)अंसमानात् / अंसमानाद्अंसमानाभ्याम्अंसमानेभ्यः
षष्ठी (of/'s)अंसमानस्यअंसमानयोःअंसमानानाम्
सप्तमी (in/on/at/among)अंसमानेअंसमानयोःअंसमानेषु
सम्बोधनम् (O!)हे अंसमान!हे अंसमानौ!हे अंसमानाः!