#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अंसमान (Samskrit Shabdroop - अंसमान)

अंसमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अंसमानः

अंसमानौ

अंसमानाः

द्वितीया

अंसमानम्

अंसमानौ

अंसमानान्

तृतीया

अंसमानेन

अंसमानाभ्याम्

अंसमानैः

चतुर्थी

अंसमानाय

अंसमानाभ्याम्

अंसमानेभ्यः

पञ्चमी

अंसमानात् / अंसमानाद्

अंसमानाभ्याम्

अंसमानेभ्यः

षष्ठी

अंसमानस्य

अंसमानयोः

अंसमानानाम्

सप्तमी

अंसमाने

अंसमानयोः

अंसमानेषु

सम्बोधनम्

हे अंसमान!

हे अंसमानौ!

हे अंसमानाः!