Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अंसनीय (Samskrit Shabdroop - अंसनीय)

अंसनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंसनीयःअंसनीयौअंसनीयाः
द्वितीया (to)अंसनीयम्अंसनीयौअंसनीयान्
तृतीया (by/with/through)अंसनीयेनअंसनीयाभ्याम्अंसनीयैः
चतुर्थी (to/for)अंसनीयायअंसनीयाभ्याम्अंसनीयेभ्यः
पञ्चमी (from)अंसनीयात् / अंसनीयाद्अंसनीयाभ्याम्अंसनीयेभ्यः
षष्ठी (of/'s)अंसनीयस्यअंसनीययोःअंसनीयानाम्
सप्तमी (in/on/at/among)अंसनीयेअंसनीययोःअंसनीयेषु
सम्बोधनम् (O!)हे अंसनीय!हे अंसनीयौ!हे अंसनीयाः!