#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अमृत (Samskrit Shabdroop - अमृत)

अमृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अमृतः

अमृतौ

अमृताः

द्वितीया

अमृतम्

अमृतौ

अमृतान्

तृतीया

अमृतेन

अमृताभ्याम्

अमृतैः

चतुर्थी

अमृताय

अमृताभ्याम्

अमृतेभ्यः

पञ्चमी

अमृतात् / अमृताद्

अमृताभ्याम्

अमृतेभ्यः

षष्ठी

अमृतस्य

अमृतयोः

अमृतानाम्

सप्तमी

अमृते

अमृतयोः

अमृतेषु

सम्बोधनम्

हे अमृत !

हे अमृतौ !

हे अमृताः !