संस्कृत शब्दरूप - अम्ब (Samskrit Shabdroop - अम्ब)

अम्ब

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अम्बः

अम्बौ

अम्बाः

द्वितीया

अम्बम्

अम्बौ

अम्बान्

तृतीया

अम्बेन

अम्बाभ्याम्

अम्बैः

चतुर्थी

अम्बाय

अम्बाभ्याम्

अम्बेभ्यः

पञ्चमी

अम्बात् / अम्बाद्

अम्बाभ्याम्

अम्बेभ्यः

षष्ठी

अम्बस्य

अम्बयोः

अम्बानाम्

सप्तमी

अम्बे

अम्बयोः

अम्बेषु

सम्बोधनम्

हे अम्ब !

हे अम्बौ !

हे अम्बाः !