Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अम्ब (Samskrit Shabdroop - अम्ब)

अम्ब

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअम्बःअम्बौअम्बाः
द्वितीया (to)अम्बम्अम्बौअम्बान्
तृतीया (by/with/through)अम्बेनअम्बाभ्याम्अम्बैः
चतुर्थी (to/for)अम्बायअम्बाभ्याम्अम्बेभ्यः
पञ्चमी (from)अम्बात् / अम्बाद्अम्बाभ्याम्अम्बेभ्यः
षष्ठी (of/'s)अम्बस्यअम्बयोःअम्बानाम्
सप्तमी (in/on/at/among)अम्बेअम्बयोःअम्बेषु
सम्बोधनम् (O!)हे अम्ब !हे अम्बौ !हे अम्बाः !