Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अमित्र (Samskrit Shabdroop - अमित्र)

अमित्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअमित्रःअमित्रौअमित्राः
द्वितीया (to)अमित्रम्अमित्रौअमित्रान्
तृतीया (by/with/through)अमित्रेणअमित्राभ्याम्अमित्रैः
चतुर्थी (to/for)अमित्रायअमित्राभ्याम्अमित्रेभ्यः
पञ्चमी (from)अमित्रात् / अमित्राद्अमित्राभ्याम्अमित्रेभ्यः
षष्ठी (of/'s)अमित्रस्यअमित्रयोःअमित्राणाम्
सप्तमी (in/on/at/among)अमित्रेअमित्रयोःअमित्रेषु
सम्बोधनम् (O!)हे अमित्र !हे अमित्रौ !हे अमित्राः !