पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अमित्र (Samskrit Shabdroop - अमित्र)

अमित्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअमित्रःअमित्रौअमित्राः
द्वितीयाअमित्रम्अमित्रौअमित्रान्
तृतीयाअमित्रेणअमित्राभ्याम्अमित्रैः
चतुर्थीअमित्रायअमित्राभ्याम्अमित्रेभ्यः
पञ्चमीअमित्रात् / अमित्राद्अमित्राभ्याम्अमित्रेभ्यः
षष्ठीअमित्रस्यअमित्रयोःअमित्राणाम्
सप्तमीअमित्रेअमित्रयोःअमित्रेषु
सम्बोधनम्हे अमित्र !हे अमित्रौ !हे अमित्राः !