#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अंहित (Samskrit Shabdroop - अंहित)

अंहित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अंहितः

अंहितौ

अंहिताः

द्वितीया

अंहितम्

अंहितौ

अंहितान्

तृतीया

अंहितेन

अंहिताभ्याम्

अंहितैः

चतुर्थी

अंहिताय

अंहिताभ्याम्

अंहितेभ्यः

पञ्चमी

अंहितात् / अंहिताद्

अंहिताभ्याम्

अंहितेभ्यः

षष्ठी

अंहितस्य

अंहितयोः

अंहितानाम्

सप्तमी

अंहिते

अंहितयोः

अंहितेषु

सम्बोधनम्

हे अंहित!

हे अंहितौ!

हे अंहिताः!