#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अंहयितव्य (Samskrit Shabdroop - अंहयितव्य)

अंहयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अंहयितव्यः

अंहयितव्यौ

अंहयितव्याः

द्वितीया

अंहयितव्यम्

अंहयितव्यौ

अंहयितव्यान्

तृतीया

अंहयितव्येन

अंहयितव्याभ्याम्

अंहयितव्यैः

चतुर्थी

अंहयितव्याय

अंहयितव्याभ्याम्

अंहयितव्येभ्यः

पञ्चमी

अंहयितव्यात् / अंहयितव्याद्

अंहयितव्याभ्याम्

अंहयितव्येभ्यः

षष्ठी

अंहयितव्यस्य

अंहयितव्ययोः

अंहयितव्यानाम्

सप्तमी

अंहयितव्ये

अंहयितव्ययोः

अंहयितव्येषु

सम्बोधनम्

हे अंहयितव्य!

हे अंहयितव्यौ!

हे अंहयितव्याः!