Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अंहयितव्य (Samskrit Shabdroop - अंहयितव्य)

अंहयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंहयितव्यःअंहयितव्यौअंहयितव्याः
द्वितीया (to)अंहयितव्यम्अंहयितव्यौअंहयितव्यान्
तृतीया (by/with/through)अंहयितव्येनअंहयितव्याभ्याम्अंहयितव्यैः
चतुर्थी (to/for)अंहयितव्यायअंहयितव्याभ्याम्अंहयितव्येभ्यः
पञ्चमी (from)अंहयितव्यात् / अंहयितव्याद्अंहयितव्याभ्याम्अंहयितव्येभ्यः
षष्ठी (of/'s)अंहयितव्यस्यअंहयितव्ययोःअंहयितव्यानाम्
सप्तमी (in/on/at/among)अंहयितव्येअंहयितव्ययोःअंहयितव्येषु
सम्बोधनम् (O!)हे अंहयितव्य!हे अंहयितव्यौ!हे अंहयितव्याः!