Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अंहितव्य (Samskrit Shabdroop - अंहितव्य)

अंहितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंहितव्यःअंहितव्यौअंहितव्याः
द्वितीया (to)अंहितव्यम्अंहितव्यौअंहितव्यान्
तृतीया (by/with/through)अंहितव्येनअंहितव्याभ्याम्अंहितव्यैः
चतुर्थी (to/for)अंहितव्यायअंहितव्याभ्याम्अंहितव्येभ्यः
पञ्चमी (from)अंहितव्यात् / अंहितव्याद्अंहितव्याभ्याम्अंहितव्येभ्यः
षष्ठी (of/'s)अंहितव्यस्यअंहितव्ययोःअंहितव्यानाम्
सप्तमी (in/on/at/among)अंहितव्येअंहितव्ययोःअंहितव्येषु
सम्बोधनम् (O!)हे अंहितव्य!हे अंहितव्यौ!हे अंहितव्याः!