#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अंहितव्य (Samskrit Shabdroop - अंहितव्य)

अंहितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अंहितव्यः

अंहितव्यौ

अंहितव्याः

द्वितीया

अंहितव्यम्

अंहितव्यौ

अंहितव्यान्

तृतीया

अंहितव्येन

अंहितव्याभ्याम्

अंहितव्यैः

चतुर्थी

अंहितव्याय

अंहितव्याभ्याम्

अंहितव्येभ्यः

पञ्चमी

अंहितव्यात् / अंहितव्याद्

अंहितव्याभ्याम्

अंहितव्येभ्यः

षष्ठी

अंहितव्यस्य

अंहितव्ययोः

अंहितव्यानाम्

सप्तमी

अंहितव्ये

अंहितव्ययोः

अंहितव्येषु

सम्बोधनम्

हे अंहितव्य!

हे अंहितव्यौ!

हे अंहितव्याः!