#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अंहयमान (Samskrit Shabdroop - अंहयमान)

अंहयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अंहयमानः

अंहयमानौ

अंहयमानाः

द्वितीया

अंहयमानम्

अंहयमानौ

अंहयमानान्

तृतीया

अंहयमानेन

अंहयमानाभ्याम्

अंहयमानैः

चतुर्थी

अंहयमानाय

अंहयमानाभ्याम्

अंहयमानेभ्यः

पञ्चमी

अंहयमानात् / अंहयमानाद्

अंहयमानाभ्याम्

अंहयमानेभ्यः

षष्ठी

अंहयमानस्य

अंहयमानयोः

अंहयमानानाम्

सप्तमी

अंहयमाने

अंहयमानयोः

अंहयमानेषु

सम्बोधनम्

हे अंहयमान!

हे अंहयमानौ!

हे अंहयमानाः!