पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अंहमान (Samskrit Shabdroop - अंहमान)

अंहमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंहमानःअंहमानौअंहमानाः
द्वितीयाअंहमानम्अंहमानौअंहमानान्
तृतीयाअंहमानेनअंहमानाभ्याम्अंहमानैः
चतुर्थीअंहमानायअंहमानाभ्याम्अंहमानेभ्यः
पञ्चमीअंहमानात् / अंहमानाद्अंहमानाभ्याम्अंहमानेभ्यः
षष्ठीअंहमानस्यअंहमानयोःअंहमानानाम्
सप्तमीअंहमानेअंहमानयोःअंहमानेषु
सम्बोधनम्हे अंहमान!हे अंहमानौ!हे अंहमानाः!