अद्य​ मङ्गलवासरः।
🕙 १०:०९:३८
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अंहमान (Samskrit Shabdroop - अंहमान)

अंहमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंहमानःअंहमानौअंहमानाः
द्वितीया (to)अंहमानम्अंहमानौअंहमानान्
तृतीया (by/with/through)अंहमानेनअंहमानाभ्याम्अंहमानैः
चतुर्थी (to/for)अंहमानायअंहमानाभ्याम्अंहमानेभ्यः
पञ्चमी (from)अंहमानात् / अंहमानाद्अंहमानाभ्याम्अंहमानेभ्यः
षष्ठी (of/'s)अंहमानस्यअंहमानयोःअंहमानानाम्
सप्तमी (in/on/at/among)अंहमानेअंहमानयोःअंहमानेषु
सम्बोधनम् (O!)हे अंहमान!हे अंहमानौ!हे अंहमानाः!