Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अंहनीय (Samskrit Shabdroop - अंहनीय)

अंहनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंहनीयःअंहनीयौअंहनीयाः
द्वितीया (to)अंहनीयम्अंहनीयौअंहनीयान्
तृतीया (by/with/through)अंहनीयेनअंहनीयाभ्याम्अंहनीयैः
चतुर्थी (to/for)अंहनीयायअंहनीयाभ्याम्अंहनीयेभ्यः
पञ्चमी (from)अंहनीयात् / अंहनीयाद्अंहनीयाभ्याम्अंहनीयेभ्यः
षष्ठी (of/'s)अंहनीयस्यअंहनीययोःअंहनीयानाम्
सप्तमी (in/on/at/among)अंहनीयेअंहनीययोःअंहनीयेषु
सम्बोधनम् (O!)हे अंहनीय!हे अंहनीयौ!हे अंहनीयाः!