Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अंहक (Samskrit Shabdroop - अंहक)

अंहक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअंहकःअंहकौअंहकाः
द्वितीया (to)अंहकम्अंहकौअंहकान्
तृतीया (by/with/through)अंहकेनअंहकाभ्याम्अंहकैः
चतुर्थी (to/for)अंहकायअंहकाभ्याम्अंहकेभ्यः
पञ्चमी (from)अंहकात् / अंहकाद्अंहकाभ्याम्अंहकेभ्यः
षष्ठी (of/'s)अंहकस्यअंहकयोःअंहकानाम्
सप्तमी (in/on/at/among)अंहकेअंहकयोःअंहकेषु
सम्बोधनम् (O!)हे अंहक!हे अंहकौ!हे अंहकाः!