#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अम्भ्य (Samskrit Shabdroop - अम्भ्य)

अम्भ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अम्भ्यः

अम्भ्यौ

अम्भ्याः

द्वितीया

अम्भ्यम्

अम्भ्यौ

अम्भ्यान्

तृतीया

अम्भ्येन

अम्भ्याभ्याम्

अम्भ्यैः

चतुर्थी

अम्भ्याय

अम्भ्याभ्याम्

अम्भ्येभ्यः

पञ्चमी

अम्भ्यात् / अम्भ्याद्

अम्भ्याभ्याम्

अम्भ्येभ्यः

षष्ठी

अम्भ्यस्य

अम्भ्ययोः

अम्भ्यानाम्

सप्तमी

अम्भ्ये

अम्भ्ययोः

अम्भ्येषु

सम्बोधनम्

हे अम्भ्य !

हे अम्भ्यौ !

हे अम्भ्याः !