#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अम्भितव्य (Samskrit Shabdroop - अम्भितव्य)

अम्भितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अम्भितव्यः

अम्भितव्यौ

अम्भितव्याः

द्वितीया

अम्भितव्यम्

अम्भितव्यौ

अम्भितव्यान्

तृतीया

अम्भितव्येन

अम्भितव्याभ्याम्

अम्भितव्यैः

चतुर्थी

अम्भितव्याय

अम्भितव्याभ्याम्

अम्भितव्येभ्यः

पञ्चमी

अम्भितव्यात् / अम्भितव्याद्

अम्भितव्याभ्याम्

अम्भितव्येभ्यः

षष्ठी

अम्भितव्यस्य

अम्भितव्ययोः

अम्भितव्यानाम्

सप्तमी

अम्भितव्ये

अम्भितव्ययोः

अम्भितव्येषु

सम्बोधनम्

हे अम्भितव्य !

हे अम्भितव्यौ !

हे अम्भितव्याः !