Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अम्भितव्य (Samskrit Shabdroop - अम्भितव्य)

अम्भितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअम्भितव्यःअम्भितव्यौअम्भितव्याः
द्वितीया (to)अम्भितव्यम्अम्भितव्यौअम्भितव्यान्
तृतीया (by/with/through)अम्भितव्येनअम्भितव्याभ्याम्अम्भितव्यैः
चतुर्थी (to/for)अम्भितव्यायअम्भितव्याभ्याम्अम्भितव्येभ्यः
पञ्चमी (from)अम्भितव्यात् / अम्भितव्याद्अम्भितव्याभ्याम्अम्भितव्येभ्यः
षष्ठी (of/'s)अम्भितव्यस्यअम्भितव्ययोःअम्भितव्यानाम्
सप्तमी (in/on/at/among)अम्भितव्येअम्भितव्ययोःअम्भितव्येषु
सम्बोधनम् (O!)हे अम्भितव्य !हे अम्भितव्यौ !हे अम्भितव्याः !