संस्कृत शब्दरूप - अम्भितव्य (Samskrit Shabdroop - अम्भितव्य)
अम्भितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अम्भितव्यः | अम्भितव्यौ | अम्भितव्याः |
द्वितीया (to) | अम्भितव्यम् | अम्भितव्यौ | अम्भितव्यान् |
तृतीया (by/with/through) | अम्भितव्येन | अम्भितव्याभ्याम् | अम्भितव्यैः |
चतुर्थी (to/for) | अम्भितव्याय | अम्भितव्याभ्याम् | अम्भितव्येभ्यः |
पञ्चमी (from) | अम्भितव्यात् / अम्भितव्याद् | अम्भितव्याभ्याम् | अम्भितव्येभ्यः |
षष्ठी (of/'s) | अम्भितव्यस्य | अम्भितव्ययोः | अम्भितव्यानाम् |
सप्तमी (in/on/at/among) | अम्भितव्ये | अम्भितव्ययोः | अम्भितव्येषु |
सम्बोधनम् (O!) | हे अम्भितव्य ! | हे अम्भितव्यौ ! | हे अम्भितव्याः ! |