Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अम्य (Samskrit Shabdroop - अम्य)

अम्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअम्यःअम्यौअम्याः
द्वितीया (to)अम्यम्अम्यौअम्यान्
तृतीया (by/with/through)अम्येनअम्याभ्याम्अम्यैः
चतुर्थी (to/for)अम्यायअम्याभ्याम्अम्येभ्यः
पञ्चमी (from)अम्यात् / अम्याद्अम्याभ्याम्अम्येभ्यः
षष्ठी (of/'s)अम्यस्यअम्ययोःअम्यानाम्
सप्तमी (in/on/at/among)अम्येअम्ययोःअम्येषु
सम्बोधनम् (O!)हे अम्य !हे अम्यौ !हे अम्याः !