Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अम्भित (Samskrit Shabdroop - अम्भित)

अम्भित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअम्भितःअम्भितौअम्भिताः
द्वितीया (to)अम्भितम्अम्भितौअम्भितान्
तृतीया (by/with/through)अम्भितेनअम्भिताभ्याम्अम्भितैः
चतुर्थी (to/for)अम्भितायअम्भिताभ्याम्अम्भितेभ्यः
पञ्चमी (from)अम्भितात् / अम्भिताद्अम्भिताभ्याम्अम्भितेभ्यः
षष्ठी (of/'s)अम्भितस्यअम्भितयोःअम्भितानाम्
सप्तमी (in/on/at/among)अम्भितेअम्भितयोःअम्भितेषु
सम्बोधनम् (O!)हे अम्भित !हे अम्भितौ !हे अम्भिताः !