#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अम्भमान (Samskrit Shabdroop - अम्भमान)

अम्भमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अम्भमानः

अम्भमानौ

अम्भमानाः

द्वितीया

अम्भमानम्

अम्भमानौ

अम्भमानान्

तृतीया

अम्भमानेन

अम्भमानाभ्याम्

अम्भमानैः

चतुर्थी

अम्भमानाय

अम्भमानाभ्याम्

अम्भमानेभ्यः

पञ्चमी

अम्भमानात् / अम्भमानाद्

अम्भमानाभ्याम्

अम्भमानेभ्यः

षष्ठी

अम्भमानस्य

अम्भमानयोः

अम्भमानानाम्

सप्तमी

अम्भमाने

अम्भमानयोः

अम्भमानेषु

सम्बोधनम्

हे अम्भमान !

हे अम्भमानौ !

हे अम्भमानाः !