Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अम्भमान (Samskrit Shabdroop - अम्भमान)

अम्भमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअम्भमानःअम्भमानौअम्भमानाः
द्वितीया (to)अम्भमानम्अम्भमानौअम्भमानान्
तृतीया (by/with/through)अम्भमानेनअम्भमानाभ्याम्अम्भमानैः
चतुर्थी (to/for)अम्भमानायअम्भमानाभ्याम्अम्भमानेभ्यः
पञ्चमी (from)अम्भमानात् / अम्भमानाद्अम्भमानाभ्याम्अम्भमानेभ्यः
षष्ठी (of/'s)अम्भमानस्यअम्भमानयोःअम्भमानानाम्
सप्तमी (in/on/at/among)अम्भमानेअम्भमानयोःअम्भमानेषु
सम्बोधनम् (O!)हे अम्भमान !हे अम्भमानौ !हे अम्भमानाः !