Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अम्बनीय (Samskrit Shabdroop - अम्बनीय)

अम्बनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअम्बनीयःअम्बनीयौअम्बनीयाः
द्वितीया (to)अम्बनीयम्अम्बनीयौअम्बनीयान्
तृतीया (by/with/through)अम्बनीयेनअम्बनीयाभ्याम्अम्बनीयैः
चतुर्थी (to/for)अम्बनीयायअम्बनीयाभ्याम्अम्बनीयेभ्यः
पञ्चमी (from)अम्बनीयात् / अम्बनीयाद्अम्बनीयाभ्याम्अम्बनीयेभ्यः
षष्ठी (of/'s)अम्बनीयस्यअम्बनीययोःअम्बनीयानाम्
सप्तमी (in/on/at/among)अम्बनीयेअम्बनीययोःअम्बनीयेषु
सम्बोधनम् (O!)हे अम्बनीय !हे अम्बनीयौ !हे अम्बनीयाः !