#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अम्बमान (Samskrit Shabdroop - अम्बमान)

अम्बमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अम्बमानः

अम्बमानौ

अम्बमानाः

द्वितीया

अम्बमानम्

अम्बमानौ

अम्बमानान्

तृतीया

अम्बमानेन

अम्बमानाभ्याम्

अम्बमानैः

चतुर्थी

अम्बमानाय

अम्बमानाभ्याम्

अम्बमानेभ्यः

पञ्चमी

अम्बमानात् / अम्बमानाद्

अम्बमानाभ्याम्

अम्बमानेभ्यः

षष्ठी

अम्बमानस्य

अम्बमानयोः

अम्बमानानाम्

सप्तमी

अम्बमाने

अम्बमानयोः

अम्बमानेषु

सम्बोधनम्

हे अम्बमान !

हे अम्बमानौ !

हे अम्बमानाः !