#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अम्बक (Samskrit Shabdroop - अम्बक)

अम्बक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अम्बकः

अम्बकौ

अम्बकाः

द्वितीया

अम्बकम्

अम्बकौ

अम्बकान्

तृतीया

अम्बकेन

अम्बकाभ्याम्

अम्बकैः

चतुर्थी

अम्बकाय

अम्बकाभ्याम्

अम्बकेभ्यः

पञ्चमी

अम्बकात् / अम्बकाद्

अम्बकाभ्याम्

अम्बकेभ्यः

षष्ठी

अम्बकस्य

अम्बकयोः

अम्बकानाम्

सप्तमी

अम्बके

अम्बकयोः

अम्बकेषु

सम्बोधनम्

हे अम्बक !

हे अम्बकौ !

हे अम्बकाः !