Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अमर्ष (Samskrit Shabdroop - अमर्ष)

अमर्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअमर्षःअमर्षौअमर्षाः
द्वितीया (to)अमर्षम्अमर्षौअमर्षान्
तृतीया (by/with/through)अमर्षेणअमर्षाभ्याम्अमर्षैः
चतुर्थी (to/for)अमर्षायअमर्षाभ्याम्अमर्षेभ्यः
पञ्चमी (from)अमर्षात् / अमर्षाद्अमर्षाभ्याम्अमर्षेभ्यः
षष्ठी (of/'s)अमर्षस्यअमर्षयोःअमर्षाणाम्
सप्तमी (in/on/at/among)अमर्षेअमर्षयोःअमर्षेषु
सम्बोधनम् (O!)हे अमर्ष !हे अमर्षौ !हे अमर्षाः !