#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अमर्ष (Samskrit Shabdroop - अमर्ष)

अमर्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अमर्षः

अमर्षौ

अमर्षाः

द्वितीया

अमर्षम्

अमर्षौ

अमर्षान्

तृतीया

अमर्षेण

अमर्षाभ्याम्

अमर्षैः

चतुर्थी

अमर्षाय

अमर्षाभ्याम्

अमर्षेभ्यः

पञ्चमी

अमर्षात् / अमर्षाद्

अमर्षाभ्याम्

अमर्षेभ्यः

षष्ठी

अमर्षस्य

अमर्षयोः

अमर्षाणाम्

सप्तमी

अमर्षे

अमर्षयोः

अमर्षेषु

सम्बोधनम्

हे अमर्ष !

हे अमर्षौ !

हे अमर्षाः !