#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अमल (Samskrit Shabdroop - अमल)

अमल

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अमलः

अमलौ

अमलाः

द्वितीया

अमलम्

अमलौ

अमलान्

तृतीया

अमलेन

अमलाभ्याम्

अमलैः

चतुर्थी

अमलाय

अमलाभ्याम्

अमलेभ्यः

पञ्चमी

अमलात् / अमलाद्

अमलाभ्याम्

अमलेभ्यः

षष्ठी

अमलस्य

अमलयोः

अमलानाम्

सप्तमी

अमले

अमलयोः

अमलेषु

सम्बोधनम्

हे अमल !

हे अमलौ !

हे अमलाः !