#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अमर (Samskrit Shabdroop - अमर)

अमर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अमरः

अमरौ

अमराः

द्वितीया

अमरम्

अमरौ

अमरान्

तृतीया

अमरेण

अमराभ्याम्

अमरैः

चतुर्थी

अमराय

अमराभ्याम्

अमरेभ्यः

पञ्चमी

अमरात् / अमराद्

अमराभ्याम्

अमरेभ्यः

षष्ठी

अमरस्य

अमरयोः

अमराणाम्

सप्तमी

अमरे

अमरयोः

अमरेषु

सम्बोधनम्

हे अमर !

हे अमरौ !

हे अमराः !