Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अमर (Samskrit Shabdroop - अमर)

अमर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअमरःअमरौअमराः
द्वितीया (to)अमरम्अमरौअमरान्
तृतीया (by/with/through)अमरेणअमराभ्याम्अमरैः
चतुर्थी (to/for)अमरायअमराभ्याम्अमरेभ्यः
पञ्चमी (from)अमरात् / अमराद्अमराभ्याम्अमरेभ्यः
षष्ठी (of/'s)अमरस्यअमरयोःअमराणाम्
सप्तमी (in/on/at/among)अमरेअमरयोःअमरेषु
सम्बोधनम् (O!)हे अमर !हे अमरौ !हे अमराः !